Declension table of ?stanayitavya

Deva

NeuterSingularDualPlural
Nominativestanayitavyam stanayitavye stanayitavyāni
Vocativestanayitavya stanayitavye stanayitavyāni
Accusativestanayitavyam stanayitavye stanayitavyāni
Instrumentalstanayitavyena stanayitavyābhyām stanayitavyaiḥ
Dativestanayitavyāya stanayitavyābhyām stanayitavyebhyaḥ
Ablativestanayitavyāt stanayitavyābhyām stanayitavyebhyaḥ
Genitivestanayitavyasya stanayitavyayoḥ stanayitavyānām
Locativestanayitavye stanayitavyayoḥ stanayitavyeṣu

Compound stanayitavya -

Adverb -stanayitavyam -stanayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria