Declension table of ?stanayat

Deva

NeuterSingularDualPlural
Nominativestanayat stanayantī stanayatī stanayanti
Vocativestanayat stanayantī stanayatī stanayanti
Accusativestanayat stanayantī stanayatī stanayanti
Instrumentalstanayatā stanayadbhyām stanayadbhiḥ
Dativestanayate stanayadbhyām stanayadbhyaḥ
Ablativestanayataḥ stanayadbhyām stanayadbhyaḥ
Genitivestanayataḥ stanayatoḥ stanayatām
Locativestanayati stanayatoḥ stanayatsu

Adverb -stanayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria