Declension table of ?tastanvas

Deva

NeuterSingularDualPlural
Nominativetastanvat tastanuṣī tastanvāṃsi
Vocativetastanvat tastanuṣī tastanvāṃsi
Accusativetastanvat tastanuṣī tastanvāṃsi
Instrumentaltastanuṣā tastanvadbhyām tastanvadbhiḥ
Dativetastanuṣe tastanvadbhyām tastanvadbhyaḥ
Ablativetastanuṣaḥ tastanvadbhyām tastanvadbhyaḥ
Genitivetastanuṣaḥ tastanuṣoḥ tastanuṣām
Locativetastanuṣi tastanuṣoḥ tastanvatsu

Compound tastanvat -

Adverb -tastanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria