Declension table of ?stanitavat

Deva

MasculineSingularDualPlural
Nominativestanitavān stanitavantau stanitavantaḥ
Vocativestanitavan stanitavantau stanitavantaḥ
Accusativestanitavantam stanitavantau stanitavataḥ
Instrumentalstanitavatā stanitavadbhyām stanitavadbhiḥ
Dativestanitavate stanitavadbhyām stanitavadbhyaḥ
Ablativestanitavataḥ stanitavadbhyām stanitavadbhyaḥ
Genitivestanitavataḥ stanitavatoḥ stanitavatām
Locativestanitavati stanitavatoḥ stanitavatsu

Compound stanitavat -

Adverb -stanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria