Declension table of ?tastanvas

Deva

MasculineSingularDualPlural
Nominativetastanvān tastanvāṃsau tastanvāṃsaḥ
Vocativetastanvan tastanvāṃsau tastanvāṃsaḥ
Accusativetastanvāṃsam tastanvāṃsau tastanuṣaḥ
Instrumentaltastanuṣā tastanvadbhyām tastanvadbhiḥ
Dativetastanuṣe tastanvadbhyām tastanvadbhyaḥ
Ablativetastanuṣaḥ tastanvadbhyām tastanvadbhyaḥ
Genitivetastanuṣaḥ tastanuṣoḥ tastanuṣām
Locativetastanuṣi tastanuṣoḥ tastanvatsu

Compound tastanvat -

Adverb -tastanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria