Declension table of ?stanitavya

Deva

MasculineSingularDualPlural
Nominativestanitavyaḥ stanitavyau stanitavyāḥ
Vocativestanitavya stanitavyau stanitavyāḥ
Accusativestanitavyam stanitavyau stanitavyān
Instrumentalstanitavyena stanitavyābhyām stanitavyaiḥ stanitavyebhiḥ
Dativestanitavyāya stanitavyābhyām stanitavyebhyaḥ
Ablativestanitavyāt stanitavyābhyām stanitavyebhyaḥ
Genitivestanitavyasya stanitavyayoḥ stanitavyānām
Locativestanitavye stanitavyayoḥ stanitavyeṣu

Compound stanitavya -

Adverb -stanitavyam -stanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria