तिङन्तावली स्तन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तनति स्तनतः स्तनन्ति
मध्यमस्तनसि स्तनथः स्तनथ
उत्तमस्तनामि स्तनावः स्तनामः


कर्मणिएकद्विबहु
प्रथमस्तन्यते स्तन्येते स्तन्यन्ते
मध्यमस्तन्यसे स्तन्येथे स्तन्यध्वे
उत्तमस्तन्ये स्तन्यावहे स्तन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तनत् अस्तनताम् अस्तनन्
मध्यमअस्तनः अस्तनतम् अस्तनत
उत्तमअस्तनम् अस्तनाव अस्तनाम


कर्मणिएकद्विबहु
प्रथमअस्तन्यत अस्तन्येताम् अस्तन्यन्त
मध्यमअस्तन्यथाः अस्तन्येथाम् अस्तन्यध्वम्
उत्तमअस्तन्ये अस्तन्यावहि अस्तन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तनेत् स्तनेताम् स्तनेयुः
मध्यमस्तनेः स्तनेतम् स्तनेत
उत्तमस्तनेयम् स्तनेव स्तनेम


कर्मणिएकद्विबहु
प्रथमस्तन्येत स्तन्येयाताम् स्तन्येरन्
मध्यमस्तन्येथाः स्तन्येयाथाम् स्तन्येध्वम्
उत्तमस्तन्येय स्तन्येवहि स्तन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तनतु स्तनताम् स्तनन्तु
मध्यमस्तन स्तनतम् स्तनत
उत्तमस्तनानि स्तनाव स्तनाम


कर्मणिएकद्विबहु
प्रथमस्तन्यताम् स्तन्येताम् स्तन्यन्ताम्
मध्यमस्तन्यस्व स्तन्येथाम् स्तन्यध्वम्
उत्तमस्तन्यै स्तन्यावहै स्तन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तनिष्यति स्तनिष्यतः स्तनिष्यन्ति
मध्यमस्तनिष्यसि स्तनिष्यथः स्तनिष्यथ
उत्तमस्तनिष्यामि स्तनिष्यावः स्तनिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तनिता स्तनितारौ स्तनितारः
मध्यमस्तनितासि स्तनितास्थः स्तनितास्थ
उत्तमस्तनितास्मि स्तनितास्वः स्तनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्तान तस्तनतुः तस्तनुः
मध्यमतस्तनिथ तस्तनथुः तस्तन
उत्तमतस्तान तस्तन तस्तनिव तस्तनिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तनीत् अस्तनत् अस्तनिष्टाम् अस्तनताम् अस्तनिषुः अस्तनन्
मध्यमअस्तनीः अस्तनः अस्तनिष्टम् अस्तनतम् अस्तनिष्ट अस्तनत
उत्तमअस्तनिषम् अस्तनम् अस्तनिष्व अस्तनाव अस्तनिष्म अस्तनाम


आत्मनेपदेएकद्विबहु
प्रथमअस्तनिष्ट अस्तनत अस्तनेताम् अस्तनिषाताम् अस्तनिषत अस्तनन्त
मध्यमअस्तनिष्ठाः अस्तनथाः अस्तनेथाम् अस्तनिषाथाम् अस्तनिध्वम् अस्तनध्वम्
उत्तमअस्तने अस्तनिषि अस्तनिष्वहि अस्तनावहि अस्तनिष्महि अस्तनामहि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमस्तनीत् स्तनिष्टाम् स्तनिषुः
मध्यमस्तनीः स्तनिष्टम् स्तनिष्ट
उत्तमस्तनिषम् स्तनिष्व स्तनिष्म


आत्मनेपदेएकद्विबहु
प्रथमस्तनिष्ट स्तनिषाताम् स्तनिषत
मध्यमस्तनिष्ठाः स्तनिषाथाम् स्तनिध्वम्
उत्तमस्तनिषि स्तनिष्वहि स्तनिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तन्यात् स्तन्यास्ताम् स्तन्यासुः
मध्यमस्तन्याः स्तन्यास्तम् स्तन्यास्त
उत्तमस्तन्यासम् स्तन्यास्व स्तन्यास्म

कृदन्त

क्त
स्तनित m. n. स्तनिता f.

क्तवतु
स्तनितवत् m. n. स्तनितवती f.

शतृ
स्तनत् m. n. स्तनन्ती f.

शानच् कर्मणि
स्तन्यमान m. n. स्तन्यमाना f.

लुडादेश पर
स्तनिष्यत् m. n. स्तनिष्यन्ती f.

तव्य
स्तनितव्य m. n. स्तनितव्या f.

यत्
स्तान्य m. n. स्तान्या f.

अनीयर्
स्तननीय m. n. स्तननीया f.

लिडादेश पर
तस्तन्वस् m. n. तस्तनुषी f.

अव्यय

तुमुन्
स्तनितुम्

क्त्वा
स्तनित्वा

ल्यप्
॰स्तन्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तनयति स्तनयतः स्तनयन्ति
मध्यमस्तनयसि स्तनयथः स्तनयथ
उत्तमस्तनयामि स्तनयावः स्तनयामः


आत्मनेपदेएकद्विबहु
प्रथमस्तनयते स्तनयेते स्तनयन्ते
मध्यमस्तनयसे स्तनयेथे स्तनयध्वे
उत्तमस्तनये स्तनयावहे स्तनयामहे


कर्मणिएकद्विबहु
प्रथमस्तन्यते स्तन्येते स्तन्यन्ते
मध्यमस्तन्यसे स्तन्येथे स्तन्यध्वे
उत्तमस्तन्ये स्तन्यावहे स्तन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तनयत् अस्तनयताम् अस्तनयन्
मध्यमअस्तनयः अस्तनयतम् अस्तनयत
उत्तमअस्तनयम् अस्तनयाव अस्तनयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्तनयत अस्तनयेताम् अस्तनयन्त
मध्यमअस्तनयथाः अस्तनयेथाम् अस्तनयध्वम्
उत्तमअस्तनये अस्तनयावहि अस्तनयामहि


कर्मणिएकद्विबहु
प्रथमअस्तन्यत अस्तन्येताम् अस्तन्यन्त
मध्यमअस्तन्यथाः अस्तन्येथाम् अस्तन्यध्वम्
उत्तमअस्तन्ये अस्तन्यावहि अस्तन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तनयेत् स्तनयेताम् स्तनयेयुः
मध्यमस्तनयेः स्तनयेतम् स्तनयेत
उत्तमस्तनयेयम् स्तनयेव स्तनयेम


आत्मनेपदेएकद्विबहु
प्रथमस्तनयेत स्तनयेयाताम् स्तनयेरन्
मध्यमस्तनयेथाः स्तनयेयाथाम् स्तनयेध्वम्
उत्तमस्तनयेय स्तनयेवहि स्तनयेमहि


कर्मणिएकद्विबहु
प्रथमस्तन्येत स्तन्येयाताम् स्तन्येरन्
मध्यमस्तन्येथाः स्तन्येयाथाम् स्तन्येध्वम्
उत्तमस्तन्येय स्तन्येवहि स्तन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तनयतु स्तनयताम् स्तनयन्तु
मध्यमस्तनय स्तनयतम् स्तनयत
उत्तमस्तनयानि स्तनयाव स्तनयाम


आत्मनेपदेएकद्विबहु
प्रथमस्तनयताम् स्तनयेताम् स्तनयन्ताम्
मध्यमस्तनयस्व स्तनयेथाम् स्तनयध्वम्
उत्तमस्तनयै स्तनयावहै स्तनयामहै


कर्मणिएकद्विबहु
प्रथमस्तन्यताम् स्तन्येताम् स्तन्यन्ताम्
मध्यमस्तन्यस्व स्तन्येथाम् स्तन्यध्वम्
उत्तमस्तन्यै स्तन्यावहै स्तन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति
मध्यमस्तनयिष्यसि स्तनयिष्यथः स्तनयिष्यथ
उत्तमस्तनयिष्यामि स्तनयिष्यावः स्तनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तनयिष्यते स्तनयिष्येते स्तनयिष्यन्ते
मध्यमस्तनयिष्यसे स्तनयिष्येथे स्तनयिष्यध्वे
उत्तमस्तनयिष्ये स्तनयिष्यावहे स्तनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तनयिता स्तनयितारौ स्तनयितारः
मध्यमस्तनयितासि स्तनयितास्थः स्तनयितास्थ
उत्तमस्तनयितास्मि स्तनयितास्वः स्तनयितास्मः

कृदन्त

क्त
स्तनित m. n. स्तनिता f.

क्तवतु
स्तनितवत् m. n. स्तनितवती f.

शतृ
स्तनयत् m. n. स्तनयन्ती f.

शानच्
स्तनयमान m. n. स्तनयमाना f.

शानच् कर्मणि
स्तन्यमान m. n. स्तन्यमाना f.

लुडादेश पर
स्तनयिष्यत् m. n. स्तनयिष्यन्ती f.

लुडादेश आत्म
स्तनयिष्यमाण m. n. स्तनयिष्यमाणा f.

यत्
स्तन्य m. n. स्तन्या f.

अनीयर्
स्तननीय m. n. स्तननीया f.

तव्य
स्तनयितव्य m. n. स्तनयितव्या f.

अव्यय

तुमुन्
स्तनयितुम्

क्त्वा
स्तनयित्वा

ल्यप्
॰स्तन्य

लिट्
स्तनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria