Conjugation tables of ?sraṃh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsraṃhāmi sraṃhāvaḥ sraṃhāmaḥ
Secondsraṃhasi sraṃhathaḥ sraṃhatha
Thirdsraṃhati sraṃhataḥ sraṃhanti


MiddleSingularDualPlural
Firstsraṃhe sraṃhāvahe sraṃhāmahe
Secondsraṃhase sraṃhethe sraṃhadhve
Thirdsraṃhate sraṃhete sraṃhante


PassiveSingularDualPlural
Firstsraṃhye sraṃhyāvahe sraṃhyāmahe
Secondsraṃhyase sraṃhyethe sraṃhyadhve
Thirdsraṃhyate sraṃhyete sraṃhyante


Imperfect

ActiveSingularDualPlural
Firstasraṃham asraṃhāva asraṃhāma
Secondasraṃhaḥ asraṃhatam asraṃhata
Thirdasraṃhat asraṃhatām asraṃhan


MiddleSingularDualPlural
Firstasraṃhe asraṃhāvahi asraṃhāmahi
Secondasraṃhathāḥ asraṃhethām asraṃhadhvam
Thirdasraṃhata asraṃhetām asraṃhanta


PassiveSingularDualPlural
Firstasraṃhye asraṃhyāvahi asraṃhyāmahi
Secondasraṃhyathāḥ asraṃhyethām asraṃhyadhvam
Thirdasraṃhyata asraṃhyetām asraṃhyanta


Optative

ActiveSingularDualPlural
Firstsraṃheyam sraṃheva sraṃhema
Secondsraṃheḥ sraṃhetam sraṃheta
Thirdsraṃhet sraṃhetām sraṃheyuḥ


MiddleSingularDualPlural
Firstsraṃheya sraṃhevahi sraṃhemahi
Secondsraṃhethāḥ sraṃheyāthām sraṃhedhvam
Thirdsraṃheta sraṃheyātām sraṃheran


PassiveSingularDualPlural
Firstsraṃhyeya sraṃhyevahi sraṃhyemahi
Secondsraṃhyethāḥ sraṃhyeyāthām sraṃhyedhvam
Thirdsraṃhyeta sraṃhyeyātām sraṃhyeran


Imperative

ActiveSingularDualPlural
Firstsraṃhāṇi sraṃhāva sraṃhāma
Secondsraṃha sraṃhatam sraṃhata
Thirdsraṃhatu sraṃhatām sraṃhantu


MiddleSingularDualPlural
Firstsraṃhai sraṃhāvahai sraṃhāmahai
Secondsraṃhasva sraṃhethām sraṃhadhvam
Thirdsraṃhatām sraṃhetām sraṃhantām


PassiveSingularDualPlural
Firstsraṃhyai sraṃhyāvahai sraṃhyāmahai
Secondsraṃhyasva sraṃhyethām sraṃhyadhvam
Thirdsraṃhyatām sraṃhyetām sraṃhyantām


Future

ActiveSingularDualPlural
Firstsraṃhiṣyāmi sraṃhiṣyāvaḥ sraṃhiṣyāmaḥ
Secondsraṃhiṣyasi sraṃhiṣyathaḥ sraṃhiṣyatha
Thirdsraṃhiṣyati sraṃhiṣyataḥ sraṃhiṣyanti


MiddleSingularDualPlural
Firstsraṃhiṣye sraṃhiṣyāvahe sraṃhiṣyāmahe
Secondsraṃhiṣyase sraṃhiṣyethe sraṃhiṣyadhve
Thirdsraṃhiṣyate sraṃhiṣyete sraṃhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsraṃhitāsmi sraṃhitāsvaḥ sraṃhitāsmaḥ
Secondsraṃhitāsi sraṃhitāsthaḥ sraṃhitāstha
Thirdsraṃhitā sraṃhitārau sraṃhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasraṃha sasraṃhiva sasraṃhima
Secondsasraṃhitha sasraṃhathuḥ sasraṃha
Thirdsasraṃha sasraṃhatuḥ sasraṃhuḥ


MiddleSingularDualPlural
Firstsasraṃhe sasraṃhivahe sasraṃhimahe
Secondsasraṃhiṣe sasraṃhāthe sasraṃhidhve
Thirdsasraṃhe sasraṃhāte sasraṃhire


Benedictive

ActiveSingularDualPlural
Firstsraṃhyāsam sraṃhyāsva sraṃhyāsma
Secondsraṃhyāḥ sraṃhyāstam sraṃhyāsta
Thirdsraṃhyāt sraṃhyāstām sraṃhyāsuḥ

Participles

Past Passive Participle
sraṃhita m. n. sraṃhitā f.

Past Active Participle
sraṃhitavat m. n. sraṃhitavatī f.

Present Active Participle
sraṃhat m. n. sraṃhantī f.

Present Middle Participle
sraṃhamāṇa m. n. sraṃhamāṇā f.

Present Passive Participle
sraṃhyamāṇa m. n. sraṃhyamāṇā f.

Future Active Participle
sraṃhiṣyat m. n. sraṃhiṣyantī f.

Future Middle Participle
sraṃhiṣyamāṇa m. n. sraṃhiṣyamāṇā f.

Future Passive Participle
sraṃhitavya m. n. sraṃhitavyā f.

Future Passive Participle
sraṃhya m. n. sraṃhyā f.

Future Passive Participle
sraṃhaṇīya m. n. sraṃhaṇīyā f.

Perfect Active Participle
sasraṃhvas m. n. sasraṃhuṣī f.

Perfect Middle Participle
sasraṃhāṇa m. n. sasraṃhāṇā f.

Indeclinable forms

Infinitive
sraṃhitum

Absolutive
sraṃhitvā

Absolutive
-sraṃhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria