Declension table of ?sraṃhitā

Deva

FeminineSingularDualPlural
Nominativesraṃhitā sraṃhite sraṃhitāḥ
Vocativesraṃhite sraṃhite sraṃhitāḥ
Accusativesraṃhitām sraṃhite sraṃhitāḥ
Instrumentalsraṃhitayā sraṃhitābhyām sraṃhitābhiḥ
Dativesraṃhitāyai sraṃhitābhyām sraṃhitābhyaḥ
Ablativesraṃhitāyāḥ sraṃhitābhyām sraṃhitābhyaḥ
Genitivesraṃhitāyāḥ sraṃhitayoḥ sraṃhitānām
Locativesraṃhitāyām sraṃhitayoḥ sraṃhitāsu

Adverb -sraṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria