Declension table of ?sraṃhitavyā

Deva

FeminineSingularDualPlural
Nominativesraṃhitavyā sraṃhitavye sraṃhitavyāḥ
Vocativesraṃhitavye sraṃhitavye sraṃhitavyāḥ
Accusativesraṃhitavyām sraṃhitavye sraṃhitavyāḥ
Instrumentalsraṃhitavyayā sraṃhitavyābhyām sraṃhitavyābhiḥ
Dativesraṃhitavyāyai sraṃhitavyābhyām sraṃhitavyābhyaḥ
Ablativesraṃhitavyāyāḥ sraṃhitavyābhyām sraṃhitavyābhyaḥ
Genitivesraṃhitavyāyāḥ sraṃhitavyayoḥ sraṃhitavyānām
Locativesraṃhitavyāyām sraṃhitavyayoḥ sraṃhitavyāsu

Adverb -sraṃhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria