Declension table of ?sasraṃhāṇa

Deva

NeuterSingularDualPlural
Nominativesasraṃhāṇam sasraṃhāṇe sasraṃhāṇāni
Vocativesasraṃhāṇa sasraṃhāṇe sasraṃhāṇāni
Accusativesasraṃhāṇam sasraṃhāṇe sasraṃhāṇāni
Instrumentalsasraṃhāṇena sasraṃhāṇābhyām sasraṃhāṇaiḥ
Dativesasraṃhāṇāya sasraṃhāṇābhyām sasraṃhāṇebhyaḥ
Ablativesasraṃhāṇāt sasraṃhāṇābhyām sasraṃhāṇebhyaḥ
Genitivesasraṃhāṇasya sasraṃhāṇayoḥ sasraṃhāṇānām
Locativesasraṃhāṇe sasraṃhāṇayoḥ sasraṃhāṇeṣu

Compound sasraṃhāṇa -

Adverb -sasraṃhāṇam -sasraṃhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria