Declension table of ?sraṃhamāṇa

Deva

NeuterSingularDualPlural
Nominativesraṃhamāṇam sraṃhamāṇe sraṃhamāṇāni
Vocativesraṃhamāṇa sraṃhamāṇe sraṃhamāṇāni
Accusativesraṃhamāṇam sraṃhamāṇe sraṃhamāṇāni
Instrumentalsraṃhamāṇena sraṃhamāṇābhyām sraṃhamāṇaiḥ
Dativesraṃhamāṇāya sraṃhamāṇābhyām sraṃhamāṇebhyaḥ
Ablativesraṃhamāṇāt sraṃhamāṇābhyām sraṃhamāṇebhyaḥ
Genitivesraṃhamāṇasya sraṃhamāṇayoḥ sraṃhamāṇānām
Locativesraṃhamāṇe sraṃhamāṇayoḥ sraṃhamāṇeṣu

Compound sraṃhamāṇa -

Adverb -sraṃhamāṇam -sraṃhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria