Declension table of ?sraṃhamāṇā

Deva

FeminineSingularDualPlural
Nominativesraṃhamāṇā sraṃhamāṇe sraṃhamāṇāḥ
Vocativesraṃhamāṇe sraṃhamāṇe sraṃhamāṇāḥ
Accusativesraṃhamāṇām sraṃhamāṇe sraṃhamāṇāḥ
Instrumentalsraṃhamāṇayā sraṃhamāṇābhyām sraṃhamāṇābhiḥ
Dativesraṃhamāṇāyai sraṃhamāṇābhyām sraṃhamāṇābhyaḥ
Ablativesraṃhamāṇāyāḥ sraṃhamāṇābhyām sraṃhamāṇābhyaḥ
Genitivesraṃhamāṇāyāḥ sraṃhamāṇayoḥ sraṃhamāṇānām
Locativesraṃhamāṇāyām sraṃhamāṇayoḥ sraṃhamāṇāsu

Adverb -sraṃhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria