Declension table of ?sraṃhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesraṃhiṣyamāṇā sraṃhiṣyamāṇe sraṃhiṣyamāṇāḥ
Vocativesraṃhiṣyamāṇe sraṃhiṣyamāṇe sraṃhiṣyamāṇāḥ
Accusativesraṃhiṣyamāṇām sraṃhiṣyamāṇe sraṃhiṣyamāṇāḥ
Instrumentalsraṃhiṣyamāṇayā sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇābhiḥ
Dativesraṃhiṣyamāṇāyai sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇābhyaḥ
Ablativesraṃhiṣyamāṇāyāḥ sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇābhyaḥ
Genitivesraṃhiṣyamāṇāyāḥ sraṃhiṣyamāṇayoḥ sraṃhiṣyamāṇānām
Locativesraṃhiṣyamāṇāyām sraṃhiṣyamāṇayoḥ sraṃhiṣyamāṇāsu

Adverb -sraṃhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria