Declension table of ?sasraṃhuṣī

Deva

FeminineSingularDualPlural
Nominativesasraṃhuṣī sasraṃhuṣyau sasraṃhuṣyaḥ
Vocativesasraṃhuṣi sasraṃhuṣyau sasraṃhuṣyaḥ
Accusativesasraṃhuṣīm sasraṃhuṣyau sasraṃhuṣīḥ
Instrumentalsasraṃhuṣyā sasraṃhuṣībhyām sasraṃhuṣībhiḥ
Dativesasraṃhuṣyai sasraṃhuṣībhyām sasraṃhuṣībhyaḥ
Ablativesasraṃhuṣyāḥ sasraṃhuṣībhyām sasraṃhuṣībhyaḥ
Genitivesasraṃhuṣyāḥ sasraṃhuṣyoḥ sasraṃhuṣīṇām
Locativesasraṃhuṣyām sasraṃhuṣyoḥ sasraṃhuṣīṣu

Compound sasraṃhuṣi - sasraṃhuṣī -

Adverb -sasraṃhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria