Declension table of ?sraṃhita

Deva

MasculineSingularDualPlural
Nominativesraṃhitaḥ sraṃhitau sraṃhitāḥ
Vocativesraṃhita sraṃhitau sraṃhitāḥ
Accusativesraṃhitam sraṃhitau sraṃhitān
Instrumentalsraṃhitena sraṃhitābhyām sraṃhitaiḥ sraṃhitebhiḥ
Dativesraṃhitāya sraṃhitābhyām sraṃhitebhyaḥ
Ablativesraṃhitāt sraṃhitābhyām sraṃhitebhyaḥ
Genitivesraṃhitasya sraṃhitayoḥ sraṃhitānām
Locativesraṃhite sraṃhitayoḥ sraṃhiteṣu

Compound sraṃhita -

Adverb -sraṃhitam -sraṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria