Declension table of ?sraṃhyamāṇā

Deva

FeminineSingularDualPlural
Nominativesraṃhyamāṇā sraṃhyamāṇe sraṃhyamāṇāḥ
Vocativesraṃhyamāṇe sraṃhyamāṇe sraṃhyamāṇāḥ
Accusativesraṃhyamāṇām sraṃhyamāṇe sraṃhyamāṇāḥ
Instrumentalsraṃhyamāṇayā sraṃhyamāṇābhyām sraṃhyamāṇābhiḥ
Dativesraṃhyamāṇāyai sraṃhyamāṇābhyām sraṃhyamāṇābhyaḥ
Ablativesraṃhyamāṇāyāḥ sraṃhyamāṇābhyām sraṃhyamāṇābhyaḥ
Genitivesraṃhyamāṇāyāḥ sraṃhyamāṇayoḥ sraṃhyamāṇānām
Locativesraṃhyamāṇāyām sraṃhyamāṇayoḥ sraṃhyamāṇāsu

Adverb -sraṃhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria