Declension table of ?sasraṃhvas

Deva

MasculineSingularDualPlural
Nominativesasraṃhvān sasraṃhvāṃsau sasraṃhvāṃsaḥ
Vocativesasraṃhvan sasraṃhvāṃsau sasraṃhvāṃsaḥ
Accusativesasraṃhvāṃsam sasraṃhvāṃsau sasraṃhuṣaḥ
Instrumentalsasraṃhuṣā sasraṃhvadbhyām sasraṃhvadbhiḥ
Dativesasraṃhuṣe sasraṃhvadbhyām sasraṃhvadbhyaḥ
Ablativesasraṃhuṣaḥ sasraṃhvadbhyām sasraṃhvadbhyaḥ
Genitivesasraṃhuṣaḥ sasraṃhuṣoḥ sasraṃhuṣām
Locativesasraṃhuṣi sasraṃhuṣoḥ sasraṃhvatsu

Compound sasraṃhvat -

Adverb -sasraṃhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria