Declension table of ?sraṃhya

Deva

MasculineSingularDualPlural
Nominativesraṃhyaḥ sraṃhyau sraṃhyāḥ
Vocativesraṃhya sraṃhyau sraṃhyāḥ
Accusativesraṃhyam sraṃhyau sraṃhyān
Instrumentalsraṃhyeṇa sraṃhyābhyām sraṃhyaiḥ sraṃhyebhiḥ
Dativesraṃhyāya sraṃhyābhyām sraṃhyebhyaḥ
Ablativesraṃhyāt sraṃhyābhyām sraṃhyebhyaḥ
Genitivesraṃhyasya sraṃhyayoḥ sraṃhyāṇām
Locativesraṃhye sraṃhyayoḥ sraṃhyeṣu

Compound sraṃhya -

Adverb -sraṃhyam -sraṃhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria