Declension table of ?sraṃhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesraṃhiṣyamāṇaḥ sraṃhiṣyamāṇau sraṃhiṣyamāṇāḥ
Vocativesraṃhiṣyamāṇa sraṃhiṣyamāṇau sraṃhiṣyamāṇāḥ
Accusativesraṃhiṣyamāṇam sraṃhiṣyamāṇau sraṃhiṣyamāṇān
Instrumentalsraṃhiṣyamāṇena sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇaiḥ sraṃhiṣyamāṇebhiḥ
Dativesraṃhiṣyamāṇāya sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇebhyaḥ
Ablativesraṃhiṣyamāṇāt sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇebhyaḥ
Genitivesraṃhiṣyamāṇasya sraṃhiṣyamāṇayoḥ sraṃhiṣyamāṇānām
Locativesraṃhiṣyamāṇe sraṃhiṣyamāṇayoḥ sraṃhiṣyamāṇeṣu

Compound sraṃhiṣyamāṇa -

Adverb -sraṃhiṣyamāṇam -sraṃhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria