Declension table of ?sraṃhat

Deva

NeuterSingularDualPlural
Nominativesraṃhat sraṃhantī sraṃhatī sraṃhanti
Vocativesraṃhat sraṃhantī sraṃhatī sraṃhanti
Accusativesraṃhat sraṃhantī sraṃhatī sraṃhanti
Instrumentalsraṃhatā sraṃhadbhyām sraṃhadbhiḥ
Dativesraṃhate sraṃhadbhyām sraṃhadbhyaḥ
Ablativesraṃhataḥ sraṃhadbhyām sraṃhadbhyaḥ
Genitivesraṃhataḥ sraṃhatoḥ sraṃhatām
Locativesraṃhati sraṃhatoḥ sraṃhatsu

Adverb -sraṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria