Declension table of ?sraṃhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesraṃhiṣyamāṇam sraṃhiṣyamāṇe sraṃhiṣyamāṇāni
Vocativesraṃhiṣyamāṇa sraṃhiṣyamāṇe sraṃhiṣyamāṇāni
Accusativesraṃhiṣyamāṇam sraṃhiṣyamāṇe sraṃhiṣyamāṇāni
Instrumentalsraṃhiṣyamāṇena sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇaiḥ
Dativesraṃhiṣyamāṇāya sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇebhyaḥ
Ablativesraṃhiṣyamāṇāt sraṃhiṣyamāṇābhyām sraṃhiṣyamāṇebhyaḥ
Genitivesraṃhiṣyamāṇasya sraṃhiṣyamāṇayoḥ sraṃhiṣyamāṇānām
Locativesraṃhiṣyamāṇe sraṃhiṣyamāṇayoḥ sraṃhiṣyamāṇeṣu

Compound sraṃhiṣyamāṇa -

Adverb -sraṃhiṣyamāṇam -sraṃhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria