Conjugation tables of ?sphuṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphuṇṭāmi sphuṇṭāvaḥ sphuṇṭāmaḥ
Secondsphuṇṭasi sphuṇṭathaḥ sphuṇṭatha
Thirdsphuṇṭati sphuṇṭataḥ sphuṇṭanti


MiddleSingularDualPlural
Firstsphuṇṭe sphuṇṭāvahe sphuṇṭāmahe
Secondsphuṇṭase sphuṇṭethe sphuṇṭadhve
Thirdsphuṇṭate sphuṇṭete sphuṇṭante


PassiveSingularDualPlural
Firstsphuṇṭye sphuṇṭyāvahe sphuṇṭyāmahe
Secondsphuṇṭyase sphuṇṭyethe sphuṇṭyadhve
Thirdsphuṇṭyate sphuṇṭyete sphuṇṭyante


Imperfect

ActiveSingularDualPlural
Firstasphuṇṭam asphuṇṭāva asphuṇṭāma
Secondasphuṇṭaḥ asphuṇṭatam asphuṇṭata
Thirdasphuṇṭat asphuṇṭatām asphuṇṭan


MiddleSingularDualPlural
Firstasphuṇṭe asphuṇṭāvahi asphuṇṭāmahi
Secondasphuṇṭathāḥ asphuṇṭethām asphuṇṭadhvam
Thirdasphuṇṭata asphuṇṭetām asphuṇṭanta


PassiveSingularDualPlural
Firstasphuṇṭye asphuṇṭyāvahi asphuṇṭyāmahi
Secondasphuṇṭyathāḥ asphuṇṭyethām asphuṇṭyadhvam
Thirdasphuṇṭyata asphuṇṭyetām asphuṇṭyanta


Optative

ActiveSingularDualPlural
Firstsphuṇṭeyam sphuṇṭeva sphuṇṭema
Secondsphuṇṭeḥ sphuṇṭetam sphuṇṭeta
Thirdsphuṇṭet sphuṇṭetām sphuṇṭeyuḥ


MiddleSingularDualPlural
Firstsphuṇṭeya sphuṇṭevahi sphuṇṭemahi
Secondsphuṇṭethāḥ sphuṇṭeyāthām sphuṇṭedhvam
Thirdsphuṇṭeta sphuṇṭeyātām sphuṇṭeran


PassiveSingularDualPlural
Firstsphuṇṭyeya sphuṇṭyevahi sphuṇṭyemahi
Secondsphuṇṭyethāḥ sphuṇṭyeyāthām sphuṇṭyedhvam
Thirdsphuṇṭyeta sphuṇṭyeyātām sphuṇṭyeran


Imperative

ActiveSingularDualPlural
Firstsphuṇṭāni sphuṇṭāva sphuṇṭāma
Secondsphuṇṭa sphuṇṭatam sphuṇṭata
Thirdsphuṇṭatu sphuṇṭatām sphuṇṭantu


MiddleSingularDualPlural
Firstsphuṇṭai sphuṇṭāvahai sphuṇṭāmahai
Secondsphuṇṭasva sphuṇṭethām sphuṇṭadhvam
Thirdsphuṇṭatām sphuṇṭetām sphuṇṭantām


PassiveSingularDualPlural
Firstsphuṇṭyai sphuṇṭyāvahai sphuṇṭyāmahai
Secondsphuṇṭyasva sphuṇṭyethām sphuṇṭyadhvam
Thirdsphuṇṭyatām sphuṇṭyetām sphuṇṭyantām


Future

ActiveSingularDualPlural
Firstsphuṇṭiṣyāmi sphuṇṭiṣyāvaḥ sphuṇṭiṣyāmaḥ
Secondsphuṇṭiṣyasi sphuṇṭiṣyathaḥ sphuṇṭiṣyatha
Thirdsphuṇṭiṣyati sphuṇṭiṣyataḥ sphuṇṭiṣyanti


MiddleSingularDualPlural
Firstsphuṇṭiṣye sphuṇṭiṣyāvahe sphuṇṭiṣyāmahe
Secondsphuṇṭiṣyase sphuṇṭiṣyethe sphuṇṭiṣyadhve
Thirdsphuṇṭiṣyate sphuṇṭiṣyete sphuṇṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphuṇṭitāsmi sphuṇṭitāsvaḥ sphuṇṭitāsmaḥ
Secondsphuṇṭitāsi sphuṇṭitāsthaḥ sphuṇṭitāstha
Thirdsphuṇṭitā sphuṇṭitārau sphuṇṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstpuṣphuṇṭa puṣphuṇṭiva puṣphuṇṭima
Secondpuṣphuṇṭitha puṣphuṇṭathuḥ puṣphuṇṭa
Thirdpuṣphuṇṭa puṣphuṇṭatuḥ puṣphuṇṭuḥ


MiddleSingularDualPlural
Firstpuṣphuṇṭe puṣphuṇṭivahe puṣphuṇṭimahe
Secondpuṣphuṇṭiṣe puṣphuṇṭāthe puṣphuṇṭidhve
Thirdpuṣphuṇṭe puṣphuṇṭāte puṣphuṇṭire


Benedictive

ActiveSingularDualPlural
Firstsphuṇṭyāsam sphuṇṭyāsva sphuṇṭyāsma
Secondsphuṇṭyāḥ sphuṇṭyāstam sphuṇṭyāsta
Thirdsphuṇṭyāt sphuṇṭyāstām sphuṇṭyāsuḥ

Participles

Past Passive Participle
sphuṇṭita m. n. sphuṇṭitā f.

Past Active Participle
sphuṇṭitavat m. n. sphuṇṭitavatī f.

Present Active Participle
sphuṇṭat m. n. sphuṇṭantī f.

Present Middle Participle
sphuṇṭamāna m. n. sphuṇṭamānā f.

Present Passive Participle
sphuṇṭyamāna m. n. sphuṇṭyamānā f.

Future Active Participle
sphuṇṭiṣyat m. n. sphuṇṭiṣyantī f.

Future Middle Participle
sphuṇṭiṣyamāṇa m. n. sphuṇṭiṣyamāṇā f.

Future Passive Participle
sphuṇṭitavya m. n. sphuṇṭitavyā f.

Future Passive Participle
sphuṇṭya m. n. sphuṇṭyā f.

Future Passive Participle
sphuṇṭanīya m. n. sphuṇṭanīyā f.

Perfect Active Participle
puṣphuṇṭvas m. n. puṣphuṇṭuṣī f.

Perfect Middle Participle
puṣphuṇṭāna m. n. puṣphuṇṭānā f.

Indeclinable forms

Infinitive
sphuṇṭitum

Absolutive
sphuṇṭitvā

Absolutive
-sphuṇṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria