Declension table of ?sphuṇṭitavyā

Deva

FeminineSingularDualPlural
Nominativesphuṇṭitavyā sphuṇṭitavye sphuṇṭitavyāḥ
Vocativesphuṇṭitavye sphuṇṭitavye sphuṇṭitavyāḥ
Accusativesphuṇṭitavyām sphuṇṭitavye sphuṇṭitavyāḥ
Instrumentalsphuṇṭitavyayā sphuṇṭitavyābhyām sphuṇṭitavyābhiḥ
Dativesphuṇṭitavyāyai sphuṇṭitavyābhyām sphuṇṭitavyābhyaḥ
Ablativesphuṇṭitavyāyāḥ sphuṇṭitavyābhyām sphuṇṭitavyābhyaḥ
Genitivesphuṇṭitavyāyāḥ sphuṇṭitavyayoḥ sphuṇṭitavyānām
Locativesphuṇṭitavyāyām sphuṇṭitavyayoḥ sphuṇṭitavyāsu

Adverb -sphuṇṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria