Declension table of ?puṣphuṇṭānā

Deva

FeminineSingularDualPlural
Nominativepuṣphuṇṭānā puṣphuṇṭāne puṣphuṇṭānāḥ
Vocativepuṣphuṇṭāne puṣphuṇṭāne puṣphuṇṭānāḥ
Accusativepuṣphuṇṭānām puṣphuṇṭāne puṣphuṇṭānāḥ
Instrumentalpuṣphuṇṭānayā puṣphuṇṭānābhyām puṣphuṇṭānābhiḥ
Dativepuṣphuṇṭānāyai puṣphuṇṭānābhyām puṣphuṇṭānābhyaḥ
Ablativepuṣphuṇṭānāyāḥ puṣphuṇṭānābhyām puṣphuṇṭānābhyaḥ
Genitivepuṣphuṇṭānāyāḥ puṣphuṇṭānayoḥ puṣphuṇṭānānām
Locativepuṣphuṇṭānāyām puṣphuṇṭānayoḥ puṣphuṇṭānāsu

Adverb -puṣphuṇṭānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria