Declension table of ?sphuṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativesphuṇṭitavatī sphuṇṭitavatyau sphuṇṭitavatyaḥ
Vocativesphuṇṭitavati sphuṇṭitavatyau sphuṇṭitavatyaḥ
Accusativesphuṇṭitavatīm sphuṇṭitavatyau sphuṇṭitavatīḥ
Instrumentalsphuṇṭitavatyā sphuṇṭitavatībhyām sphuṇṭitavatībhiḥ
Dativesphuṇṭitavatyai sphuṇṭitavatībhyām sphuṇṭitavatībhyaḥ
Ablativesphuṇṭitavatyāḥ sphuṇṭitavatībhyām sphuṇṭitavatībhyaḥ
Genitivesphuṇṭitavatyāḥ sphuṇṭitavatyoḥ sphuṇṭitavatīnām
Locativesphuṇṭitavatyām sphuṇṭitavatyoḥ sphuṇṭitavatīṣu

Compound sphuṇṭitavati - sphuṇṭitavatī -

Adverb -sphuṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria