Declension table of ?sphuṇṭantī

Deva

FeminineSingularDualPlural
Nominativesphuṇṭantī sphuṇṭantyau sphuṇṭantyaḥ
Vocativesphuṇṭanti sphuṇṭantyau sphuṇṭantyaḥ
Accusativesphuṇṭantīm sphuṇṭantyau sphuṇṭantīḥ
Instrumentalsphuṇṭantyā sphuṇṭantībhyām sphuṇṭantībhiḥ
Dativesphuṇṭantyai sphuṇṭantībhyām sphuṇṭantībhyaḥ
Ablativesphuṇṭantyāḥ sphuṇṭantībhyām sphuṇṭantībhyaḥ
Genitivesphuṇṭantyāḥ sphuṇṭantyoḥ sphuṇṭantīnām
Locativesphuṇṭantyām sphuṇṭantyoḥ sphuṇṭantīṣu

Compound sphuṇṭanti - sphuṇṭantī -

Adverb -sphuṇṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria