Declension table of ?sphuṇṭita

Deva

MasculineSingularDualPlural
Nominativesphuṇṭitaḥ sphuṇṭitau sphuṇṭitāḥ
Vocativesphuṇṭita sphuṇṭitau sphuṇṭitāḥ
Accusativesphuṇṭitam sphuṇṭitau sphuṇṭitān
Instrumentalsphuṇṭitena sphuṇṭitābhyām sphuṇṭitaiḥ sphuṇṭitebhiḥ
Dativesphuṇṭitāya sphuṇṭitābhyām sphuṇṭitebhyaḥ
Ablativesphuṇṭitāt sphuṇṭitābhyām sphuṇṭitebhyaḥ
Genitivesphuṇṭitasya sphuṇṭitayoḥ sphuṇṭitānām
Locativesphuṇṭite sphuṇṭitayoḥ sphuṇṭiteṣu

Compound sphuṇṭita -

Adverb -sphuṇṭitam -sphuṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria