Declension table of ?sphuṇṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphuṇṭiṣyamāṇam sphuṇṭiṣyamāṇe sphuṇṭiṣyamāṇāni
Vocativesphuṇṭiṣyamāṇa sphuṇṭiṣyamāṇe sphuṇṭiṣyamāṇāni
Accusativesphuṇṭiṣyamāṇam sphuṇṭiṣyamāṇe sphuṇṭiṣyamāṇāni
Instrumentalsphuṇṭiṣyamāṇena sphuṇṭiṣyamāṇābhyām sphuṇṭiṣyamāṇaiḥ
Dativesphuṇṭiṣyamāṇāya sphuṇṭiṣyamāṇābhyām sphuṇṭiṣyamāṇebhyaḥ
Ablativesphuṇṭiṣyamāṇāt sphuṇṭiṣyamāṇābhyām sphuṇṭiṣyamāṇebhyaḥ
Genitivesphuṇṭiṣyamāṇasya sphuṇṭiṣyamāṇayoḥ sphuṇṭiṣyamāṇānām
Locativesphuṇṭiṣyamāṇe sphuṇṭiṣyamāṇayoḥ sphuṇṭiṣyamāṇeṣu

Compound sphuṇṭiṣyamāṇa -

Adverb -sphuṇṭiṣyamāṇam -sphuṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria