Declension table of ?sphuṇṭyamāna

Deva

MasculineSingularDualPlural
Nominativesphuṇṭyamānaḥ sphuṇṭyamānau sphuṇṭyamānāḥ
Vocativesphuṇṭyamāna sphuṇṭyamānau sphuṇṭyamānāḥ
Accusativesphuṇṭyamānam sphuṇṭyamānau sphuṇṭyamānān
Instrumentalsphuṇṭyamānena sphuṇṭyamānābhyām sphuṇṭyamānaiḥ sphuṇṭyamānebhiḥ
Dativesphuṇṭyamānāya sphuṇṭyamānābhyām sphuṇṭyamānebhyaḥ
Ablativesphuṇṭyamānāt sphuṇṭyamānābhyām sphuṇṭyamānebhyaḥ
Genitivesphuṇṭyamānasya sphuṇṭyamānayoḥ sphuṇṭyamānānām
Locativesphuṇṭyamāne sphuṇṭyamānayoḥ sphuṇṭyamāneṣu

Compound sphuṇṭyamāna -

Adverb -sphuṇṭyamānam -sphuṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria