Declension table of ?sphuṇṭamānā

Deva

FeminineSingularDualPlural
Nominativesphuṇṭamānā sphuṇṭamāne sphuṇṭamānāḥ
Vocativesphuṇṭamāne sphuṇṭamāne sphuṇṭamānāḥ
Accusativesphuṇṭamānām sphuṇṭamāne sphuṇṭamānāḥ
Instrumentalsphuṇṭamānayā sphuṇṭamānābhyām sphuṇṭamānābhiḥ
Dativesphuṇṭamānāyai sphuṇṭamānābhyām sphuṇṭamānābhyaḥ
Ablativesphuṇṭamānāyāḥ sphuṇṭamānābhyām sphuṇṭamānābhyaḥ
Genitivesphuṇṭamānāyāḥ sphuṇṭamānayoḥ sphuṇṭamānānām
Locativesphuṇṭamānāyām sphuṇṭamānayoḥ sphuṇṭamānāsu

Adverb -sphuṇṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria