Declension table of ?sphuṇṭyamāna

Deva

NeuterSingularDualPlural
Nominativesphuṇṭyamānam sphuṇṭyamāne sphuṇṭyamānāni
Vocativesphuṇṭyamāna sphuṇṭyamāne sphuṇṭyamānāni
Accusativesphuṇṭyamānam sphuṇṭyamāne sphuṇṭyamānāni
Instrumentalsphuṇṭyamānena sphuṇṭyamānābhyām sphuṇṭyamānaiḥ
Dativesphuṇṭyamānāya sphuṇṭyamānābhyām sphuṇṭyamānebhyaḥ
Ablativesphuṇṭyamānāt sphuṇṭyamānābhyām sphuṇṭyamānebhyaḥ
Genitivesphuṇṭyamānasya sphuṇṭyamānayoḥ sphuṇṭyamānānām
Locativesphuṇṭyamāne sphuṇṭyamānayoḥ sphuṇṭyamāneṣu

Compound sphuṇṭyamāna -

Adverb -sphuṇṭyamānam -sphuṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria