Declension table of ?sphuṇṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphuṇṭiṣyamāṇaḥ sphuṇṭiṣyamāṇau sphuṇṭiṣyamāṇāḥ
Vocativesphuṇṭiṣyamāṇa sphuṇṭiṣyamāṇau sphuṇṭiṣyamāṇāḥ
Accusativesphuṇṭiṣyamāṇam sphuṇṭiṣyamāṇau sphuṇṭiṣyamāṇān
Instrumentalsphuṇṭiṣyamāṇena sphuṇṭiṣyamāṇābhyām sphuṇṭiṣyamāṇaiḥ sphuṇṭiṣyamāṇebhiḥ
Dativesphuṇṭiṣyamāṇāya sphuṇṭiṣyamāṇābhyām sphuṇṭiṣyamāṇebhyaḥ
Ablativesphuṇṭiṣyamāṇāt sphuṇṭiṣyamāṇābhyām sphuṇṭiṣyamāṇebhyaḥ
Genitivesphuṇṭiṣyamāṇasya sphuṇṭiṣyamāṇayoḥ sphuṇṭiṣyamāṇānām
Locativesphuṇṭiṣyamāṇe sphuṇṭiṣyamāṇayoḥ sphuṇṭiṣyamāṇeṣu

Compound sphuṇṭiṣyamāṇa -

Adverb -sphuṇṭiṣyamāṇam -sphuṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria