Declension table of ?sphuṇṭyamānā

Deva

FeminineSingularDualPlural
Nominativesphuṇṭyamānā sphuṇṭyamāne sphuṇṭyamānāḥ
Vocativesphuṇṭyamāne sphuṇṭyamāne sphuṇṭyamānāḥ
Accusativesphuṇṭyamānām sphuṇṭyamāne sphuṇṭyamānāḥ
Instrumentalsphuṇṭyamānayā sphuṇṭyamānābhyām sphuṇṭyamānābhiḥ
Dativesphuṇṭyamānāyai sphuṇṭyamānābhyām sphuṇṭyamānābhyaḥ
Ablativesphuṇṭyamānāyāḥ sphuṇṭyamānābhyām sphuṇṭyamānābhyaḥ
Genitivesphuṇṭyamānāyāḥ sphuṇṭyamānayoḥ sphuṇṭyamānānām
Locativesphuṇṭyamānāyām sphuṇṭyamānayoḥ sphuṇṭyamānāsu

Adverb -sphuṇṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria