Declension table of ?sphuṇṭamāna

Deva

NeuterSingularDualPlural
Nominativesphuṇṭamānam sphuṇṭamāne sphuṇṭamānāni
Vocativesphuṇṭamāna sphuṇṭamāne sphuṇṭamānāni
Accusativesphuṇṭamānam sphuṇṭamāne sphuṇṭamānāni
Instrumentalsphuṇṭamānena sphuṇṭamānābhyām sphuṇṭamānaiḥ
Dativesphuṇṭamānāya sphuṇṭamānābhyām sphuṇṭamānebhyaḥ
Ablativesphuṇṭamānāt sphuṇṭamānābhyām sphuṇṭamānebhyaḥ
Genitivesphuṇṭamānasya sphuṇṭamānayoḥ sphuṇṭamānānām
Locativesphuṇṭamāne sphuṇṭamānayoḥ sphuṇṭamāneṣu

Compound sphuṇṭamāna -

Adverb -sphuṇṭamānam -sphuṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria