Declension table of ?puṣphuṇṭāna

Deva

MasculineSingularDualPlural
Nominativepuṣphuṇṭānaḥ puṣphuṇṭānau puṣphuṇṭānāḥ
Vocativepuṣphuṇṭāna puṣphuṇṭānau puṣphuṇṭānāḥ
Accusativepuṣphuṇṭānam puṣphuṇṭānau puṣphuṇṭānān
Instrumentalpuṣphuṇṭānena puṣphuṇṭānābhyām puṣphuṇṭānaiḥ puṣphuṇṭānebhiḥ
Dativepuṣphuṇṭānāya puṣphuṇṭānābhyām puṣphuṇṭānebhyaḥ
Ablativepuṣphuṇṭānāt puṣphuṇṭānābhyām puṣphuṇṭānebhyaḥ
Genitivepuṣphuṇṭānasya puṣphuṇṭānayoḥ puṣphuṇṭānānām
Locativepuṣphuṇṭāne puṣphuṇṭānayoḥ puṣphuṇṭāneṣu

Compound puṣphuṇṭāna -

Adverb -puṣphuṇṭānam -puṣphuṇṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria