Declension table of ?sphuṇṭitavya

Deva

NeuterSingularDualPlural
Nominativesphuṇṭitavyam sphuṇṭitavye sphuṇṭitavyāni
Vocativesphuṇṭitavya sphuṇṭitavye sphuṇṭitavyāni
Accusativesphuṇṭitavyam sphuṇṭitavye sphuṇṭitavyāni
Instrumentalsphuṇṭitavyena sphuṇṭitavyābhyām sphuṇṭitavyaiḥ
Dativesphuṇṭitavyāya sphuṇṭitavyābhyām sphuṇṭitavyebhyaḥ
Ablativesphuṇṭitavyāt sphuṇṭitavyābhyām sphuṇṭitavyebhyaḥ
Genitivesphuṇṭitavyasya sphuṇṭitavyayoḥ sphuṇṭitavyānām
Locativesphuṇṭitavye sphuṇṭitavyayoḥ sphuṇṭitavyeṣu

Compound sphuṇṭitavya -

Adverb -sphuṇṭitavyam -sphuṇṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria