Conjugation tables of sphal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphalāmi sphalāvaḥ sphalāmaḥ
Secondsphalasi sphalathaḥ sphalatha
Thirdsphalati sphalataḥ sphalanti


PassiveSingularDualPlural
Firstsphalye sphalyāvahe sphalyāmahe
Secondsphalyase sphalyethe sphalyadhve
Thirdsphalyate sphalyete sphalyante


Imperfect

ActiveSingularDualPlural
Firstasphalam asphalāva asphalāma
Secondasphalaḥ asphalatam asphalata
Thirdasphalat asphalatām asphalan


PassiveSingularDualPlural
Firstasphalye asphalyāvahi asphalyāmahi
Secondasphalyathāḥ asphalyethām asphalyadhvam
Thirdasphalyata asphalyetām asphalyanta


Optative

ActiveSingularDualPlural
Firstsphaleyam sphaleva sphalema
Secondsphaleḥ sphaletam sphaleta
Thirdsphalet sphaletām sphaleyuḥ


PassiveSingularDualPlural
Firstsphalyeya sphalyevahi sphalyemahi
Secondsphalyethāḥ sphalyeyāthām sphalyedhvam
Thirdsphalyeta sphalyeyātām sphalyeran


Imperative

ActiveSingularDualPlural
Firstsphalāni sphalāva sphalāma
Secondsphala sphalatam sphalata
Thirdsphalatu sphalatām sphalantu


PassiveSingularDualPlural
Firstsphalyai sphalyāvahai sphalyāmahai
Secondsphalyasva sphalyethām sphalyadhvam
Thirdsphalyatām sphalyetām sphalyantām


Future

ActiveSingularDualPlural
Firstsphaliṣyāmi sphaliṣyāvaḥ sphaliṣyāmaḥ
Secondsphaliṣyasi sphaliṣyathaḥ sphaliṣyatha
Thirdsphaliṣyati sphaliṣyataḥ sphaliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsphalitāsmi sphalitāsvaḥ sphalitāsmaḥ
Secondsphalitāsi sphalitāsthaḥ sphalitāstha
Thirdsphalitā sphalitārau sphalitāraḥ


Perfect

ActiveSingularDualPlural
Firstpasphāla pasphala pasphaliva pasphalima
Secondpasphalitha pasphalathuḥ pasphala
Thirdpasphāla pasphalatuḥ pasphaluḥ


Benedictive

ActiveSingularDualPlural
Firstsphalyāsam sphalyāsva sphalyāsma
Secondsphalyāḥ sphalyāstam sphalyāsta
Thirdsphalyāt sphalyāstām sphalyāsuḥ

Participles

Past Passive Participle
sphalta m. n. sphaltā f.

Past Active Participle
sphaltavat m. n. sphaltavatī f.

Present Active Participle
sphalat m. n. sphalantī f.

Present Passive Participle
sphalyamāna m. n. sphalyamānā f.

Future Active Participle
sphaliṣyat m. n. sphaliṣyantī f.

Future Passive Participle
sphalitavya m. n. sphalitavyā f.

Future Passive Participle
sphālya m. n. sphālyā f.

Future Passive Participle
sphalanīya m. n. sphalanīyā f.

Perfect Active Participle
pasphalvas m. n. pasphaluṣī f.

Indeclinable forms

Infinitive
sphalitum

Absolutive
sphaltvā

Absolutive
-sphalya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsphālayāmi sphālayāvaḥ sphālayāmaḥ
Secondsphālayasi sphālayathaḥ sphālayatha
Thirdsphālayati sphālayataḥ sphālayanti


MiddleSingularDualPlural
Firstsphālaye sphālayāvahe sphālayāmahe
Secondsphālayase sphālayethe sphālayadhve
Thirdsphālayate sphālayete sphālayante


PassiveSingularDualPlural
Firstsphālye sphālyāvahe sphālyāmahe
Secondsphālyase sphālyethe sphālyadhve
Thirdsphālyate sphālyete sphālyante


Imperfect

ActiveSingularDualPlural
Firstasphālayam asphālayāva asphālayāma
Secondasphālayaḥ asphālayatam asphālayata
Thirdasphālayat asphālayatām asphālayan


MiddleSingularDualPlural
Firstasphālaye asphālayāvahi asphālayāmahi
Secondasphālayathāḥ asphālayethām asphālayadhvam
Thirdasphālayata asphālayetām asphālayanta


PassiveSingularDualPlural
Firstasphālye asphālyāvahi asphālyāmahi
Secondasphālyathāḥ asphālyethām asphālyadhvam
Thirdasphālyata asphālyetām asphālyanta


Optative

ActiveSingularDualPlural
Firstsphālayeyam sphālayeva sphālayema
Secondsphālayeḥ sphālayetam sphālayeta
Thirdsphālayet sphālayetām sphālayeyuḥ


MiddleSingularDualPlural
Firstsphālayeya sphālayevahi sphālayemahi
Secondsphālayethāḥ sphālayeyāthām sphālayedhvam
Thirdsphālayeta sphālayeyātām sphālayeran


PassiveSingularDualPlural
Firstsphālyeya sphālyevahi sphālyemahi
Secondsphālyethāḥ sphālyeyāthām sphālyedhvam
Thirdsphālyeta sphālyeyātām sphālyeran


Imperative

ActiveSingularDualPlural
Firstsphālayāni sphālayāva sphālayāma
Secondsphālaya sphālayatam sphālayata
Thirdsphālayatu sphālayatām sphālayantu


MiddleSingularDualPlural
Firstsphālayai sphālayāvahai sphālayāmahai
Secondsphālayasva sphālayethām sphālayadhvam
Thirdsphālayatām sphālayetām sphālayantām


PassiveSingularDualPlural
Firstsphālyai sphālyāvahai sphālyāmahai
Secondsphālyasva sphālyethām sphālyadhvam
Thirdsphālyatām sphālyetām sphālyantām


Future

ActiveSingularDualPlural
Firstsphālayiṣyāmi sphālayiṣyāvaḥ sphālayiṣyāmaḥ
Secondsphālayiṣyasi sphālayiṣyathaḥ sphālayiṣyatha
Thirdsphālayiṣyati sphālayiṣyataḥ sphālayiṣyanti


MiddleSingularDualPlural
Firstsphālayiṣye sphālayiṣyāvahe sphālayiṣyāmahe
Secondsphālayiṣyase sphālayiṣyethe sphālayiṣyadhve
Thirdsphālayiṣyate sphālayiṣyete sphālayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphālayitāsmi sphālayitāsvaḥ sphālayitāsmaḥ
Secondsphālayitāsi sphālayitāsthaḥ sphālayitāstha
Thirdsphālayitā sphālayitārau sphālayitāraḥ

Participles

Past Passive Participle
sphālita m. n. sphālitā f.

Past Active Participle
sphālitavat m. n. sphālitavatī f.

Present Active Participle
sphālayat m. n. sphālayantī f.

Present Middle Participle
sphālayamāna m. n. sphālayamānā f.

Present Passive Participle
sphālyamāna m. n. sphālyamānā f.

Future Active Participle
sphālayiṣyat m. n. sphālayiṣyantī f.

Future Middle Participle
sphālayiṣyamāṇa m. n. sphālayiṣyamāṇā f.

Future Passive Participle
sphālya m. n. sphālyā f.

Future Passive Participle
sphālanīya m. n. sphālanīyā f.

Future Passive Participle
sphālayitavya m. n. sphālayitavyā f.

Indeclinable forms

Infinitive
sphālayitum

Absolutive
sphālayitvā

Absolutive
-sphālya

Periphrastic Perfect
sphālayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria