Declension table of ?sphālayitavya

Deva

NeuterSingularDualPlural
Nominativesphālayitavyam sphālayitavye sphālayitavyāni
Vocativesphālayitavya sphālayitavye sphālayitavyāni
Accusativesphālayitavyam sphālayitavye sphālayitavyāni
Instrumentalsphālayitavyena sphālayitavyābhyām sphālayitavyaiḥ
Dativesphālayitavyāya sphālayitavyābhyām sphālayitavyebhyaḥ
Ablativesphālayitavyāt sphālayitavyābhyām sphālayitavyebhyaḥ
Genitivesphālayitavyasya sphālayitavyayoḥ sphālayitavyānām
Locativesphālayitavye sphālayitavyayoḥ sphālayitavyeṣu

Compound sphālayitavya -

Adverb -sphālayitavyam -sphālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria