Declension table of ?sphālayitavyā

Deva

FeminineSingularDualPlural
Nominativesphālayitavyā sphālayitavye sphālayitavyāḥ
Vocativesphālayitavye sphālayitavye sphālayitavyāḥ
Accusativesphālayitavyām sphālayitavye sphālayitavyāḥ
Instrumentalsphālayitavyayā sphālayitavyābhyām sphālayitavyābhiḥ
Dativesphālayitavyāyai sphālayitavyābhyām sphālayitavyābhyaḥ
Ablativesphālayitavyāyāḥ sphālayitavyābhyām sphālayitavyābhyaḥ
Genitivesphālayitavyāyāḥ sphālayitavyayoḥ sphālayitavyānām
Locativesphālayitavyāyām sphālayitavyayoḥ sphālayitavyāsu

Adverb -sphālayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria