Declension table of ?sphālyamāna

Deva

NeuterSingularDualPlural
Nominativesphālyamānam sphālyamāne sphālyamānāni
Vocativesphālyamāna sphālyamāne sphālyamānāni
Accusativesphālyamānam sphālyamāne sphālyamānāni
Instrumentalsphālyamānena sphālyamānābhyām sphālyamānaiḥ
Dativesphālyamānāya sphālyamānābhyām sphālyamānebhyaḥ
Ablativesphālyamānāt sphālyamānābhyām sphālyamānebhyaḥ
Genitivesphālyamānasya sphālyamānayoḥ sphālyamānānām
Locativesphālyamāne sphālyamānayoḥ sphālyamāneṣu

Compound sphālyamāna -

Adverb -sphālyamānam -sphālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria