Declension table of ?sphālayitavya

Deva

MasculineSingularDualPlural
Nominativesphālayitavyaḥ sphālayitavyau sphālayitavyāḥ
Vocativesphālayitavya sphālayitavyau sphālayitavyāḥ
Accusativesphālayitavyam sphālayitavyau sphālayitavyān
Instrumentalsphālayitavyena sphālayitavyābhyām sphālayitavyaiḥ sphālayitavyebhiḥ
Dativesphālayitavyāya sphālayitavyābhyām sphālayitavyebhyaḥ
Ablativesphālayitavyāt sphālayitavyābhyām sphālayitavyebhyaḥ
Genitivesphālayitavyasya sphālayitavyayoḥ sphālayitavyānām
Locativesphālayitavye sphālayitavyayoḥ sphālayitavyeṣu

Compound sphālayitavya -

Adverb -sphālayitavyam -sphālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria