Declension table of ?sphālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphālayiṣyamāṇā sphālayiṣyamāṇe sphālayiṣyamāṇāḥ
Vocativesphālayiṣyamāṇe sphālayiṣyamāṇe sphālayiṣyamāṇāḥ
Accusativesphālayiṣyamāṇām sphālayiṣyamāṇe sphālayiṣyamāṇāḥ
Instrumentalsphālayiṣyamāṇayā sphālayiṣyamāṇābhyām sphālayiṣyamāṇābhiḥ
Dativesphālayiṣyamāṇāyai sphālayiṣyamāṇābhyām sphālayiṣyamāṇābhyaḥ
Ablativesphālayiṣyamāṇāyāḥ sphālayiṣyamāṇābhyām sphālayiṣyamāṇābhyaḥ
Genitivesphālayiṣyamāṇāyāḥ sphālayiṣyamāṇayoḥ sphālayiṣyamāṇānām
Locativesphālayiṣyamāṇāyām sphālayiṣyamāṇayoḥ sphālayiṣyamāṇāsu

Adverb -sphālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria