Declension table of ?sphālitavat

Deva

NeuterSingularDualPlural
Nominativesphālitavat sphālitavantī sphālitavatī sphālitavanti
Vocativesphālitavat sphālitavantī sphālitavatī sphālitavanti
Accusativesphālitavat sphālitavantī sphālitavatī sphālitavanti
Instrumentalsphālitavatā sphālitavadbhyām sphālitavadbhiḥ
Dativesphālitavate sphālitavadbhyām sphālitavadbhyaḥ
Ablativesphālitavataḥ sphālitavadbhyām sphālitavadbhyaḥ
Genitivesphālitavataḥ sphālitavatoḥ sphālitavatām
Locativesphālitavati sphālitavatoḥ sphālitavatsu

Adverb -sphālitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria