Declension table of ?sphālya

Deva

NeuterSingularDualPlural
Nominativesphālyam sphālye sphālyāni
Vocativesphālya sphālye sphālyāni
Accusativesphālyam sphālye sphālyāni
Instrumentalsphālyena sphālyābhyām sphālyaiḥ
Dativesphālyāya sphālyābhyām sphālyebhyaḥ
Ablativesphālyāt sphālyābhyām sphālyebhyaḥ
Genitivesphālyasya sphālyayoḥ sphālyānām
Locativesphālye sphālyayoḥ sphālyeṣu

Compound sphālya -

Adverb -sphālyam -sphālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria