Declension table of ?sphālayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphālayiṣyamāṇaḥ sphālayiṣyamāṇau sphālayiṣyamāṇāḥ
Vocativesphālayiṣyamāṇa sphālayiṣyamāṇau sphālayiṣyamāṇāḥ
Accusativesphālayiṣyamāṇam sphālayiṣyamāṇau sphālayiṣyamāṇān
Instrumentalsphālayiṣyamāṇena sphālayiṣyamāṇābhyām sphālayiṣyamāṇaiḥ sphālayiṣyamāṇebhiḥ
Dativesphālayiṣyamāṇāya sphālayiṣyamāṇābhyām sphālayiṣyamāṇebhyaḥ
Ablativesphālayiṣyamāṇāt sphālayiṣyamāṇābhyām sphālayiṣyamāṇebhyaḥ
Genitivesphālayiṣyamāṇasya sphālayiṣyamāṇayoḥ sphālayiṣyamāṇānām
Locativesphālayiṣyamāṇe sphālayiṣyamāṇayoḥ sphālayiṣyamāṇeṣu

Compound sphālayiṣyamāṇa -

Adverb -sphālayiṣyamāṇam -sphālayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria