Declension table of ?sphālayiṣyat

Deva

MasculineSingularDualPlural
Nominativesphālayiṣyan sphālayiṣyantau sphālayiṣyantaḥ
Vocativesphālayiṣyan sphālayiṣyantau sphālayiṣyantaḥ
Accusativesphālayiṣyantam sphālayiṣyantau sphālayiṣyataḥ
Instrumentalsphālayiṣyatā sphālayiṣyadbhyām sphālayiṣyadbhiḥ
Dativesphālayiṣyate sphālayiṣyadbhyām sphālayiṣyadbhyaḥ
Ablativesphālayiṣyataḥ sphālayiṣyadbhyām sphālayiṣyadbhyaḥ
Genitivesphālayiṣyataḥ sphālayiṣyatoḥ sphālayiṣyatām
Locativesphālayiṣyati sphālayiṣyatoḥ sphālayiṣyatsu

Compound sphālayiṣyat -

Adverb -sphālayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria