Declension table of ?sphalyamāna

Deva

NeuterSingularDualPlural
Nominativesphalyamānam sphalyamāne sphalyamānāni
Vocativesphalyamāna sphalyamāne sphalyamānāni
Accusativesphalyamānam sphalyamāne sphalyamānāni
Instrumentalsphalyamānena sphalyamānābhyām sphalyamānaiḥ
Dativesphalyamānāya sphalyamānābhyām sphalyamānebhyaḥ
Ablativesphalyamānāt sphalyamānābhyām sphalyamānebhyaḥ
Genitivesphalyamānasya sphalyamānayoḥ sphalyamānānām
Locativesphalyamāne sphalyamānayoḥ sphalyamāneṣu

Compound sphalyamāna -

Adverb -sphalyamānam -sphalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria