Declension table of ?sphalitavya

Deva

NeuterSingularDualPlural
Nominativesphalitavyam sphalitavye sphalitavyāni
Vocativesphalitavya sphalitavye sphalitavyāni
Accusativesphalitavyam sphalitavye sphalitavyāni
Instrumentalsphalitavyena sphalitavyābhyām sphalitavyaiḥ
Dativesphalitavyāya sphalitavyābhyām sphalitavyebhyaḥ
Ablativesphalitavyāt sphalitavyābhyām sphalitavyebhyaḥ
Genitivesphalitavyasya sphalitavyayoḥ sphalitavyānām
Locativesphalitavye sphalitavyayoḥ sphalitavyeṣu

Compound sphalitavya -

Adverb -sphalitavyam -sphalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria