Declension table of ?sphālitavatī

Deva

FeminineSingularDualPlural
Nominativesphālitavatī sphālitavatyau sphālitavatyaḥ
Vocativesphālitavati sphālitavatyau sphālitavatyaḥ
Accusativesphālitavatīm sphālitavatyau sphālitavatīḥ
Instrumentalsphālitavatyā sphālitavatībhyām sphālitavatībhiḥ
Dativesphālitavatyai sphālitavatībhyām sphālitavatībhyaḥ
Ablativesphālitavatyāḥ sphālitavatībhyām sphālitavatībhyaḥ
Genitivesphālitavatyāḥ sphālitavatyoḥ sphālitavatīnām
Locativesphālitavatyām sphālitavatyoḥ sphālitavatīṣu

Compound sphālitavati - sphālitavatī -

Adverb -sphālitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria